वञ्च् धातुरूपाणि

वञ्चुँ प्रलम्भने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्चयते / वञ्चते
वञ्चयेते / वञ्चेते
वञ्चयन्ते / वञ्चन्ते
मध्यम
वञ्चयसे / वञ्चसे
वञ्चयेथे / वञ्चेथे
वञ्चयध्वे / वञ्चध्वे
उत्तम
वञ्चये / वञ्चे
वञ्चयावहे / वञ्चावहे
वञ्चयामहे / वञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्चयाञ्चक्रे / वञ्चयांचक्रे / वञ्चयाम्बभूव / वञ्चयांबभूव / वञ्चयामास / ववञ्चे
वञ्चयाञ्चक्राते / वञ्चयांचक्राते / वञ्चयाम्बभूवतुः / वञ्चयांबभूवतुः / वञ्चयामासतुः / ववञ्चाते
वञ्चयाञ्चक्रिरे / वञ्चयांचक्रिरे / वञ्चयाम्बभूवुः / वञ्चयांबभूवुः / वञ्चयामासुः / ववञ्चिरे
मध्यम
वञ्चयाञ्चकृषे / वञ्चयांचकृषे / वञ्चयाम्बभूविथ / वञ्चयांबभूविथ / वञ्चयामासिथ / ववञ्चिषे
वञ्चयाञ्चक्राथे / वञ्चयांचक्राथे / वञ्चयाम्बभूवथुः / वञ्चयांबभूवथुः / वञ्चयामासथुः / ववञ्चाथे
वञ्चयाञ्चकृढ्वे / वञ्चयांचकृढ्वे / वञ्चयाम्बभूव / वञ्चयांबभूव / वञ्चयामास / ववञ्चिध्वे
उत्तम
वञ्चयाञ्चक्रे / वञ्चयांचक्रे / वञ्चयाम्बभूव / वञ्चयांबभूव / वञ्चयामास / ववञ्चे
वञ्चयाञ्चकृवहे / वञ्चयांचकृवहे / वञ्चयाम्बभूविव / वञ्चयांबभूविव / वञ्चयामासिव / ववञ्चिवहे
वञ्चयाञ्चकृमहे / वञ्चयांचकृमहे / वञ्चयाम्बभूविम / वञ्चयांबभूविम / वञ्चयामासिम / ववञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्चयिता / वञ्चिता
वञ्चयितारौ / वञ्चितारौ
वञ्चयितारः / वञ्चितारः
मध्यम
वञ्चयितासे / वञ्चितासे
वञ्चयितासाथे / वञ्चितासाथे
वञ्चयिताध्वे / वञ्चिताध्वे
उत्तम
वञ्चयिताहे / वञ्चिताहे
वञ्चयितास्वहे / वञ्चितास्वहे
वञ्चयितास्महे / वञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्चयिष्यते / वञ्चिष्यते
वञ्चयिष्येते / वञ्चिष्येते
वञ्चयिष्यन्ते / वञ्चिष्यन्ते
मध्यम
वञ्चयिष्यसे / वञ्चिष्यसे
वञ्चयिष्येथे / वञ्चिष्येथे
वञ्चयिष्यध्वे / वञ्चिष्यध्वे
उत्तम
वञ्चयिष्ये / वञ्चिष्ये
वञ्चयिष्यावहे / वञ्चिष्यावहे
वञ्चयिष्यामहे / वञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्चयताम् / वञ्चताम्
वञ्चयेताम् / वञ्चेताम्
वञ्चयन्ताम् / वञ्चन्ताम्
मध्यम
वञ्चयस्व / वञ्चस्व
वञ्चयेथाम् / वञ्चेथाम्
वञ्चयध्वम् / वञ्चध्वम्
उत्तम
वञ्चयै / वञ्चै
वञ्चयावहै / वञ्चावहै
वञ्चयामहै / वञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवञ्चयत / अवञ्चत
अवञ्चयेताम् / अवञ्चेताम्
अवञ्चयन्त / अवञ्चन्त
मध्यम
अवञ्चयथाः / अवञ्चथाः
अवञ्चयेथाम् / अवञ्चेथाम्
अवञ्चयध्वम् / अवञ्चध्वम्
उत्तम
अवञ्चये / अवञ्चे
अवञ्चयावहि / अवञ्चावहि
अवञ्चयामहि / अवञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्चयेत / वञ्चेत
वञ्चयेयाताम् / वञ्चेयाताम्
वञ्चयेरन् / वञ्चेरन्
मध्यम
वञ्चयेथाः / वञ्चेथाः
वञ्चयेयाथाम् / वञ्चेयाथाम्
वञ्चयेध्वम् / वञ्चेध्वम्
उत्तम
वञ्चयेय / वञ्चेय
वञ्चयेवहि / वञ्चेवहि
वञ्चयेमहि / वञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वञ्चयिषीष्ट / वञ्चिषीष्ट
वञ्चयिषीयास्ताम् / वञ्चिषीयास्ताम्
वञ्चयिषीरन् / वञ्चिषीरन्
मध्यम
वञ्चयिषीष्ठाः / वञ्चिषीष्ठाः
वञ्चयिषीयास्थाम् / वञ्चिषीयास्थाम्
वञ्चयिषीढ्वम् / वञ्चयिषीध्वम् / वञ्चिषीध्वम्
उत्तम
वञ्चयिषीय / वञ्चिषीय
वञ्चयिषीवहि / वञ्चिषीवहि
वञ्चयिषीमहि / वञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अववञ्चत / अवञ्चिष्ट
अववञ्चेताम् / अवञ्चिषाताम्
अववञ्चन्त / अवञ्चिषत
मध्यम
अववञ्चथाः / अवञ्चिष्ठाः
अववञ्चेथाम् / अवञ्चिषाथाम्
अववञ्चध्वम् / अवञ्चिढ्वम्
उत्तम
अववञ्चे / अवञ्चिषि
अववञ्चावहि / अवञ्चिष्वहि
अववञ्चामहि / अवञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवञ्चयिष्यत / अवञ्चिष्यत
अवञ्चयिष्येताम् / अवञ्चिष्येताम्
अवञ्चयिष्यन्त / अवञ्चिष्यन्त
मध्यम
अवञ्चयिष्यथाः / अवञ्चिष्यथाः
अवञ्चयिष्येथाम् / अवञ्चिष्येथाम्
अवञ्चयिष्यध्वम् / अवञ्चिष्यध्वम्
उत्तम
अवञ्चयिष्ये / अवञ्चिष्ये
अवञ्चयिष्यावहि / अवञ्चिष्यावहि
अवञ्चयिष्यामहि / अवञ्चिष्यामहि