वखन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वखन्ती
वखन्त्यौ
वखन्त्यः
सम्बोधन
वखन्ति
वखन्त्यौ
वखन्त्यः
द्वितीया
वखन्तीम्
वखन्त्यौ
वखन्तीः
तृतीया
वखन्त्या
वखन्तीभ्याम्
वखन्तीभिः
चतुर्थी
वखन्त्यै
वखन्तीभ्याम्
वखन्तीभ्यः
पञ्चमी
वखन्त्याः
वखन्तीभ्याम्
वखन्तीभ्यः
षष्ठी
वखन्त्याः
वखन्त्योः
वखन्तीनाम्
सप्तमी
वखन्त्याम्
वखन्त्योः
वखन्तीषु
 
एक
द्वि
बहु
प्रथमा
वखन्ती
वखन्त्यौ
वखन्त्यः
सम्बोधन
वखन्ति
वखन्त्यौ
वखन्त्यः
द्वितीया
वखन्तीम्
वखन्त्यौ
वखन्तीः
तृतीया
वखन्त्या
वखन्तीभ्याम्
वखन्तीभिः
चतुर्थी
वखन्त्यै
वखन्तीभ्याम्
वखन्तीभ्यः
पञ्चमी
वखन्त्याः
वखन्तीभ्याम्
वखन्तीभ्यः
षष्ठी
वखन्त्याः
वखन्त्योः
वखन्तीनाम्
सप्तमी
वखन्त्याम्
वखन्त्योः
वखन्तीषु