वखत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वखन्
वखन्तौ
वखन्तः
सम्बोधन
वखन्
वखन्तौ
वखन्तः
द्वितीया
वखन्तम्
वखन्तौ
वखतः
तृतीया
वखता
वखद्भ्याम्
वखद्भिः
चतुर्थी
वखते
वखद्भ्याम्
वखद्भ्यः
पञ्चमी
वखतः
वखद्भ्याम्
वखद्भ्यः
षष्ठी
वखतः
वखतोः
वखताम्
सप्तमी
वखति
वखतोः
वखत्सु
 
एक
द्वि
बहु
प्रथमा
वखन्
वखन्तौ
वखन्तः
सम्बोधन
वखन्
वखन्तौ
वखन्तः
द्वितीया
वखन्तम्
वखन्तौ
वखतः
तृतीया
वखता
वखद्भ्याम्
वखद्भिः
चतुर्थी
वखते
वखद्भ्याम्
वखद्भ्यः
पञ्चमी
वखतः
वखद्भ्याम्
वखद्भ्यः
षष्ठी
वखतः
वखतोः
वखताम्
सप्तमी
वखति
वखतोः
वखत्सु


अन्याः