लोकितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोकितव्या
लोकितव्ये
लोकितव्याः
सम्बोधन
लोकितव्ये
लोकितव्ये
लोकितव्याः
द्वितीया
लोकितव्याम्
लोकितव्ये
लोकितव्याः
तृतीया
लोकितव्यया
लोकितव्याभ्याम्
लोकितव्याभिः
चतुर्थी
लोकितव्यायै
लोकितव्याभ्याम्
लोकितव्याभ्यः
पञ्चमी
लोकितव्यायाः
लोकितव्याभ्याम्
लोकितव्याभ्यः
षष्ठी
लोकितव्यायाः
लोकितव्ययोः
लोकितव्यानाम्
सप्तमी
लोकितव्यायाम्
लोकितव्ययोः
लोकितव्यासु
 
एक
द्वि
बहु
प्रथमा
लोकितव्या
लोकितव्ये
लोकितव्याः
सम्बोधन
लोकितव्ये
लोकितव्ये
लोकितव्याः
द्वितीया
लोकितव्याम्
लोकितव्ये
लोकितव्याः
तृतीया
लोकितव्यया
लोकितव्याभ्याम्
लोकितव्याभिः
चतुर्थी
लोकितव्यायै
लोकितव्याभ्याम्
लोकितव्याभ्यः
पञ्चमी
लोकितव्यायाः
लोकितव्याभ्याम्
लोकितव्याभ्यः
षष्ठी
लोकितव्यायाः
लोकितव्ययोः
लोकितव्यानाम्
सप्तमी
लोकितव्यायाम्
लोकितव्ययोः
लोकितव्यासु


अन्याः