लूष् धातुरूपाणि - लूषँ हिंसायाम् - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लूष्यते
लूष्येते
लूष्यन्ते
मध्यम
लूष्यसे
लूष्येथे
लूष्यध्वे
उत्तम
लूष्ये
लूष्यावहे
लूष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूवे / लूषयांबभूवे / लूषयामाहे
लूषयाञ्चक्राते / लूषयांचक्राते / लूषयाम्बभूवाते / लूषयांबभूवाते / लूषयामासाते
लूषयाञ्चक्रिरे / लूषयांचक्रिरे / लूषयाम्बभूविरे / लूषयांबभूविरे / लूषयामासिरे
मध्यम
लूषयाञ्चकृषे / लूषयांचकृषे / लूषयाम्बभूविषे / लूषयांबभूविषे / लूषयामासिषे
लूषयाञ्चक्राथे / लूषयांचक्राथे / लूषयाम्बभूवाथे / लूषयांबभूवाथे / लूषयामासाथे
लूषयाञ्चकृढ्वे / लूषयांचकृढ्वे / लूषयाम्बभूविध्वे / लूषयांबभूविध्वे / लूषयाम्बभूविढ्वे / लूषयांबभूविढ्वे / लूषयामासिध्वे
उत्तम
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूवे / लूषयांबभूवे / लूषयामाहे
लूषयाञ्चकृवहे / लूषयांचकृवहे / लूषयाम्बभूविवहे / लूषयांबभूविवहे / लूषयामासिवहे
लूषयाञ्चकृमहे / लूषयांचकृमहे / लूषयाम्बभूविमहे / लूषयांबभूविमहे / लूषयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लूषिता / लूषयिता
लूषितारौ / लूषयितारौ
लूषितारः / लूषयितारः
मध्यम
लूषितासे / लूषयितासे
लूषितासाथे / लूषयितासाथे
लूषिताध्वे / लूषयिताध्वे
उत्तम
लूषिताहे / लूषयिताहे
लूषितास्वहे / लूषयितास्वहे
लूषितास्महे / लूषयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लूषिष्यते / लूषयिष्यते
लूषिष्येते / लूषयिष्येते
लूषिष्यन्ते / लूषयिष्यन्ते
मध्यम
लूषिष्यसे / लूषयिष्यसे
लूषिष्येथे / लूषयिष्येथे
लूषिष्यध्वे / लूषयिष्यध्वे
उत्तम
लूषिष्ये / लूषयिष्ये
लूषिष्यावहे / लूषयिष्यावहे
लूषिष्यामहे / लूषयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लूष्यताम्
लूष्येताम्
लूष्यन्ताम्
मध्यम
लूष्यस्व
लूष्येथाम्
लूष्यध्वम्
उत्तम
लूष्यै
लूष्यावहै
लूष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलूष्यत
अलूष्येताम्
अलूष्यन्त
मध्यम
अलूष्यथाः
अलूष्येथाम्
अलूष्यध्वम्
उत्तम
अलूष्ये
अलूष्यावहि
अलूष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लूष्येत
लूष्येयाताम्
लूष्येरन्
मध्यम
लूष्येथाः
लूष्येयाथाम्
लूष्येध्वम्
उत्तम
लूष्येय
लूष्येवहि
लूष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लूषिषीष्ट / लूषयिषीष्ट
लूषिषीयास्ताम् / लूषयिषीयास्ताम्
लूषिषीरन् / लूषयिषीरन्
मध्यम
लूषिषीष्ठाः / लूषयिषीष्ठाः
लूषिषीयास्थाम् / लूषयिषीयास्थाम्
लूषिषीध्वम् / लूषयिषीढ्वम् / लूषयिषीध्वम्
उत्तम
लूषिषीय / लूषयिषीय
लूषिषीवहि / लूषयिषीवहि
लूषिषीमहि / लूषयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलूषि
अलूषिषाताम् / अलूषयिषाताम्
अलूषिषत / अलूषयिषत
मध्यम
अलूषिष्ठाः / अलूषयिष्ठाः
अलूषिषाथाम् / अलूषयिषाथाम्
अलूषिढ्वम् / अलूषयिढ्वम् / अलूषयिध्वम्
उत्तम
अलूषिषि / अलूषयिषि
अलूषिष्वहि / अलूषयिष्वहि
अलूषिष्महि / अलूषयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलूषिष्यत / अलूषयिष्यत
अलूषिष्येताम् / अलूषयिष्येताम्
अलूषिष्यन्त / अलूषयिष्यन्त
मध्यम
अलूषिष्यथाः / अलूषयिष्यथाः
अलूषिष्येथाम् / अलूषयिष्येथाम्
अलूषिष्यध्वम् / अलूषयिष्यध्वम्
उत्तम
अलूषिष्ये / अलूषयिष्ये
अलूषिष्यावहि / अलूषयिष्यावहि
अलूषिष्यामहि / अलूषयिष्यामहि