लुम्पन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लुम्पन्ती
लुम्पन्त्यौ
लुम्पन्त्यः
सम्बोधन
लुम्पन्ति
लुम्पन्त्यौ
लुम्पन्त्यः
द्वितीया
लुम्पन्तीम्
लुम्पन्त्यौ
लुम्पन्तीः
तृतीया
लुम्पन्त्या
लुम्पन्तीभ्याम्
लुम्पन्तीभिः
चतुर्थी
लुम्पन्त्यै
लुम्पन्तीभ्याम्
लुम्पन्तीभ्यः
पञ्चमी
लुम्पन्त्याः
लुम्पन्तीभ्याम्
लुम्पन्तीभ्यः
षष्ठी
लुम्पन्त्याः
लुम्पन्त्योः
लुम्पन्तीनाम्
सप्तमी
लुम्पन्त्याम्
लुम्पन्त्योः
लुम्पन्तीषु
 
एक
द्वि
बहु
प्रथमा
लुम्पन्ती
लुम्पन्त्यौ
लुम्पन्त्यः
सम्बोधन
लुम्पन्ति
लुम्पन्त्यौ
लुम्पन्त्यः
द्वितीया
लुम्पन्तीम्
लुम्पन्त्यौ
लुम्पन्तीः
तृतीया
लुम्पन्त्या
लुम्पन्तीभ्याम्
लुम्पन्तीभिः
चतुर्थी
लुम्पन्त्यै
लुम्पन्तीभ्याम्
लुम्पन्तीभ्यः
पञ्चमी
लुम्पन्त्याः
लुम्पन्तीभ्याम्
लुम्पन्तीभ्यः
षष्ठी
लुम्पन्त्याः
लुम्पन्त्योः
लुम्पन्तीनाम्
सप्तमी
लुम्पन्त्याम्
लुम्पन्त्योः
लुम्पन्तीषु