लिङ्गिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिङ्गिका
लिङ्गिके
लिङ्गिकाः
सम्बोधन
लिङ्गिके
लिङ्गिके
लिङ्गिकाः
द्वितीया
लिङ्गिकाम्
लिङ्गिके
लिङ्गिकाः
तृतीया
लिङ्गिकया
लिङ्गिकाभ्याम्
लिङ्गिकाभिः
चतुर्थी
लिङ्गिकायै
लिङ्गिकाभ्याम्
लिङ्गिकाभ्यः
पञ्चमी
लिङ्गिकायाः
लिङ्गिकाभ्याम्
लिङ्गिकाभ्यः
षष्ठी
लिङ्गिकायाः
लिङ्गिकयोः
लिङ्गिकानाम्
सप्तमी
लिङ्गिकायाम्
लिङ्गिकयोः
लिङ्गिकासु
 
एक
द्वि
बहु
प्रथमा
लिङ्गिका
लिङ्गिके
लिङ्गिकाः
सम्बोधन
लिङ्गिके
लिङ्गिके
लिङ्गिकाः
द्वितीया
लिङ्गिकाम्
लिङ्गिके
लिङ्गिकाः
तृतीया
लिङ्गिकया
लिङ्गिकाभ्याम्
लिङ्गिकाभिः
चतुर्थी
लिङ्गिकायै
लिङ्गिकाभ्याम्
लिङ्गिकाभ्यः
पञ्चमी
लिङ्गिकायाः
लिङ्गिकाभ्याम्
लिङ्गिकाभ्यः
षष्ठी
लिङ्गिकायाः
लिङ्गिकयोः
लिङ्गिकानाम्
सप्तमी
लिङ्गिकायाम्
लिङ्गिकयोः
लिङ्गिकासु