लिङ्गक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिङ्गकः
लिङ्गकौ
लिङ्गकाः
सम्बोधन
लिङ्गक
लिङ्गकौ
लिङ्गकाः
द्वितीया
लिङ्गकम्
लिङ्गकौ
लिङ्गकान्
तृतीया
लिङ्गकेन
लिङ्गकाभ्याम्
लिङ्गकैः
चतुर्थी
लिङ्गकाय
लिङ्गकाभ्याम्
लिङ्गकेभ्यः
पञ्चमी
लिङ्गकात् / लिङ्गकाद्
लिङ्गकाभ्याम्
लिङ्गकेभ्यः
षष्ठी
लिङ्गकस्य
लिङ्गकयोः
लिङ्गकानाम्
सप्तमी
लिङ्गके
लिङ्गकयोः
लिङ्गकेषु
 
एक
द्वि
बहु
प्रथमा
लिङ्गकः
लिङ्गकौ
लिङ्गकाः
सम्बोधन
लिङ्गक
लिङ्गकौ
लिङ्गकाः
द्वितीया
लिङ्गकम्
लिङ्गकौ
लिङ्गकान्
तृतीया
लिङ्गकेन
लिङ्गकाभ्याम्
लिङ्गकैः
चतुर्थी
लिङ्गकाय
लिङ्गकाभ्याम्
लिङ्गकेभ्यः
पञ्चमी
लिङ्गकात् / लिङ्गकाद्
लिङ्गकाभ्याम्
लिङ्गकेभ्यः
षष्ठी
लिङ्गकस्य
लिङ्गकयोः
लिङ्गकानाम्
सप्तमी
लिङ्गके
लिङ्गकयोः
लिङ्गकेषु


अन्याः