लिखितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिखितवत् / लिखितवद्
लिखितवती
लिखितवन्ति
सम्बोधन
लिखितवत् / लिखितवद्
लिखितवती
लिखितवन्ति
द्वितीया
लिखितवत् / लिखितवद्
लिखितवती
लिखितवन्ति
तृतीया
लिखितवता
लिखितवद्भ्याम्
लिखितवद्भिः
चतुर्थी
लिखितवते
लिखितवद्भ्याम्
लिखितवद्भ्यः
पञ्चमी
लिखितवतः
लिखितवद्भ्याम्
लिखितवद्भ्यः
षष्ठी
लिखितवतः
लिखितवतोः
लिखितवताम्
सप्तमी
लिखितवति
लिखितवतोः
लिखितवत्सु
 
एक
द्वि
बहु
प्रथमा
लिखितवत् / लिखितवद्
लिखितवती
लिखितवन्ति
सम्बोधन
लिखितवत् / लिखितवद्
लिखितवती
लिखितवन्ति
द्वितीया
लिखितवत् / लिखितवद्
लिखितवती
लिखितवन्ति
तृतीया
लिखितवता
लिखितवद्भ्याम्
लिखितवद्भिः
चतुर्थी
लिखितवते
लिखितवद्भ्याम्
लिखितवद्भ्यः
पञ्चमी
लिखितवतः
लिखितवद्भ्याम्
लिखितवद्भ्यः
षष्ठी
लिखितवतः
लिखितवतोः
लिखितवताम्
सप्तमी
लिखितवति
लिखितवतोः
लिखितवत्सु


अन्याः