लालितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लालितवत् / लालितवद्
लालितवती
लालितवन्ति
सम्बोधन
लालितवत् / लालितवद्
लालितवती
लालितवन्ति
द्वितीया
लालितवत् / लालितवद्
लालितवती
लालितवन्ति
तृतीया
लालितवता
लालितवद्भ्याम्
लालितवद्भिः
चतुर्थी
लालितवते
लालितवद्भ्याम्
लालितवद्भ्यः
पञ्चमी
लालितवतः
लालितवद्भ्याम्
लालितवद्भ्यः
षष्ठी
लालितवतः
लालितवतोः
लालितवताम्
सप्तमी
लालितवति
लालितवतोः
लालितवत्सु
 
एक
द्वि
बहु
प्रथमा
लालितवत् / लालितवद्
लालितवती
लालितवन्ति
सम्बोधन
लालितवत् / लालितवद्
लालितवती
लालितवन्ति
द्वितीया
लालितवत् / लालितवद्
लालितवती
लालितवन्ति
तृतीया
लालितवता
लालितवद्भ्याम्
लालितवद्भिः
चतुर्थी
लालितवते
लालितवद्भ्याम्
लालितवद्भ्यः
पञ्चमी
लालितवतः
लालितवद्भ्याम्
लालितवद्भ्यः
षष्ठी
लालितवतः
लालितवतोः
लालितवताम्
सप्तमी
लालितवति
लालितवतोः
लालितवत्सु


अन्याः