लञ्जयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लञ्जयित्री
लञ्जयित्र्यौ
लञ्जयित्र्यः
सम्बोधन
लञ्जयित्रि
लञ्जयित्र्यौ
लञ्जयित्र्यः
द्वितीया
लञ्जयित्रीम्
लञ्जयित्र्यौ
लञ्जयित्रीः
तृतीया
लञ्जयित्र्या
लञ्जयित्रीभ्याम्
लञ्जयित्रीभिः
चतुर्थी
लञ्जयित्र्यै
लञ्जयित्रीभ्याम्
लञ्जयित्रीभ्यः
पञ्चमी
लञ्जयित्र्याः
लञ्जयित्रीभ्याम्
लञ्जयित्रीभ्यः
षष्ठी
लञ्जयित्र्याः
लञ्जयित्र्योः
लञ्जयित्रीणाम्
सप्तमी
लञ्जयित्र्याम्
लञ्जयित्र्योः
लञ्जयित्रीषु
 
एक
द्वि
बहु
प्रथमा
लञ्जयित्री
लञ्जयित्र्यौ
लञ्जयित्र्यः
सम्बोधन
लञ्जयित्रि
लञ्जयित्र्यौ
लञ्जयित्र्यः
द्वितीया
लञ्जयित्रीम्
लञ्जयित्र्यौ
लञ्जयित्रीः
तृतीया
लञ्जयित्र्या
लञ्जयित्रीभ्याम्
लञ्जयित्रीभिः
चतुर्थी
लञ्जयित्र्यै
लञ्जयित्रीभ्याम्
लञ्जयित्रीभ्यः
पञ्चमी
लञ्जयित्र्याः
लञ्जयित्रीभ्याम्
लञ्जयित्रीभ्यः
षष्ठी
लञ्जयित्र्याः
लञ्जयित्र्योः
लञ्जयित्रीणाम्
सप्तमी
लञ्जयित्र्याम्
लञ्जयित्र्योः
लञ्जयित्रीषु


अन्याः