लञ्जन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लञ्जन्ती
लञ्जन्त्यौ
लञ्जन्त्यः
सम्बोधन
लञ्जन्ति
लञ्जन्त्यौ
लञ्जन्त्यः
द्वितीया
लञ्जन्तीम्
लञ्जन्त्यौ
लञ्जन्तीः
तृतीया
लञ्जन्त्या
लञ्जन्तीभ्याम्
लञ्जन्तीभिः
चतुर्थी
लञ्जन्त्यै
लञ्जन्तीभ्याम्
लञ्जन्तीभ्यः
पञ्चमी
लञ्जन्त्याः
लञ्जन्तीभ्याम्
लञ्जन्तीभ्यः
षष्ठी
लञ्जन्त्याः
लञ्जन्त्योः
लञ्जन्तीनाम्
सप्तमी
लञ्जन्त्याम्
लञ्जन्त्योः
लञ्जन्तीषु
 
एक
द्वि
बहु
प्रथमा
लञ्जन्ती
लञ्जन्त्यौ
लञ्जन्त्यः
सम्बोधन
लञ्जन्ति
लञ्जन्त्यौ
लञ्जन्त्यः
द्वितीया
लञ्जन्तीम्
लञ्जन्त्यौ
लञ्जन्तीः
तृतीया
लञ्जन्त्या
लञ्जन्तीभ्याम्
लञ्जन्तीभिः
चतुर्थी
लञ्जन्त्यै
लञ्जन्तीभ्याम्
लञ्जन्तीभ्यः
पञ्चमी
लञ्जन्त्याः
लञ्जन्तीभ्याम्
लञ्जन्तीभ्यः
षष्ठी
लञ्जन्त्याः
लञ्जन्त्योः
लञ्जन्तीनाम्
सप्तमी
लञ्जन्त्याम्
लञ्जन्त्योः
लञ्जन्तीषु