लज धातुरूपाणि - लज प्रकाशने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लज्यते
लज्येते
लज्यन्ते
मध्यम
लज्यसे
लज्येथे
लज्यध्वे
उत्तम
लज्ये
लज्यावहे
लज्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूवे / लजयांबभूवे / लजयामाहे
लजयाञ्चक्राते / लजयांचक्राते / लजयाम्बभूवाते / लजयांबभूवाते / लजयामासाते
लजयाञ्चक्रिरे / लजयांचक्रिरे / लजयाम्बभूविरे / लजयांबभूविरे / लजयामासिरे
मध्यम
लजयाञ्चकृषे / लजयांचकृषे / लजयाम्बभूविषे / लजयांबभूविषे / लजयामासिषे
लजयाञ्चक्राथे / लजयांचक्राथे / लजयाम्बभूवाथे / लजयांबभूवाथे / लजयामासाथे
लजयाञ्चकृढ्वे / लजयांचकृढ्वे / लजयाम्बभूविध्वे / लजयांबभूविध्वे / लजयाम्बभूविढ्वे / लजयांबभूविढ्वे / लजयामासिध्वे
उत्तम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूवे / लजयांबभूवे / लजयामाहे
लजयाञ्चकृवहे / लजयांचकृवहे / लजयाम्बभूविवहे / लजयांबभूविवहे / लजयामासिवहे
लजयाञ्चकृमहे / लजयांचकृमहे / लजयाम्बभूविमहे / लजयांबभूविमहे / लजयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लजिता / लजयिता
लजितारौ / लजयितारौ
लजितारः / लजयितारः
मध्यम
लजितासे / लजयितासे
लजितासाथे / लजयितासाथे
लजिताध्वे / लजयिताध्वे
उत्तम
लजिताहे / लजयिताहे
लजितास्वहे / लजयितास्वहे
लजितास्महे / लजयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लजिष्यते / लजयिष्यते
लजिष्येते / लजयिष्येते
लजिष्यन्ते / लजयिष्यन्ते
मध्यम
लजिष्यसे / लजयिष्यसे
लजिष्येथे / लजयिष्येथे
लजिष्यध्वे / लजयिष्यध्वे
उत्तम
लजिष्ये / लजयिष्ये
लजिष्यावहे / लजयिष्यावहे
लजिष्यामहे / लजयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लज्यताम्
लज्येताम्
लज्यन्ताम्
मध्यम
लज्यस्व
लज्येथाम्
लज्यध्वम्
उत्तम
लज्यै
लज्यावहै
लज्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलज्यत
अलज्येताम्
अलज्यन्त
मध्यम
अलज्यथाः
अलज्येथाम्
अलज्यध्वम्
उत्तम
अलज्ये
अलज्यावहि
अलज्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लज्येत
लज्येयाताम्
लज्येरन्
मध्यम
लज्येथाः
लज्येयाथाम्
लज्येध्वम्
उत्तम
लज्येय
लज्येवहि
लज्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लजिषीष्ट / लजयिषीष्ट
लजिषीयास्ताम् / लजयिषीयास्ताम्
लजिषीरन् / लजयिषीरन्
मध्यम
लजिषीष्ठाः / लजयिषीष्ठाः
लजिषीयास्थाम् / लजयिषीयास्थाम्
लजिषीध्वम् / लजयिषीढ्वम् / लजयिषीध्वम्
उत्तम
लजिषीय / लजयिषीय
लजिषीवहि / लजयिषीवहि
लजिषीमहि / लजयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलजि
अलजिषाताम् / अलजयिषाताम्
अलजिषत / अलजयिषत
मध्यम
अलजिष्ठाः / अलजयिष्ठाः
अलजिषाथाम् / अलजयिषाथाम्
अलजिढ्वम् / अलजयिढ्वम् / अलजयिध्वम्
उत्तम
अलजिषि / अलजयिषि
अलजिष्वहि / अलजयिष्वहि
अलजिष्महि / अलजयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलजिष्यत / अलजयिष्यत
अलजिष्येताम् / अलजयिष्येताम्
अलजिष्यन्त / अलजयिष्यन्त
मध्यम
अलजिष्यथाः / अलजयिष्यथाः
अलजिष्येथाम् / अलजयिष्येथाम्
अलजिष्यध्वम् / अलजयिष्यध्वम्
उत्तम
अलजिष्ये / अलजयिष्ये
अलजिष्यावहि / अलजयिष्यावहि
अलजिष्यामहि / अलजयिष्यामहि