लज धातुरूपाणि - लज प्रकाशने - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लजयति
लजयतः
लजयन्ति
मध्यम
लजयसि
लजयथः
लजयथ
उत्तम
लजयामि
लजयावः
लजयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लजयते
लजयेते
लजयन्ते
मध्यम
लजयसे
लजयेथे
लजयध्वे
उत्तम
लजये
लजयावहे
लजयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लजयाञ्चकार / लजयांचकार / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्रतुः / लजयांचक्रतुः / लजयाम्बभूवतुः / लजयांबभूवतुः / लजयामासतुः
लजयाञ्चक्रुः / लजयांचक्रुः / लजयाम्बभूवुः / लजयांबभूवुः / लजयामासुः
मध्यम
लजयाञ्चकर्थ / लजयांचकर्थ / लजयाम्बभूविथ / लजयांबभूविथ / लजयामासिथ
लजयाञ्चक्रथुः / लजयांचक्रथुः / लजयाम्बभूवथुः / लजयांबभूवथुः / लजयामासथुः
लजयाञ्चक्र / लजयांचक्र / लजयाम्बभूव / लजयांबभूव / लजयामास
उत्तम
लजयाञ्चकर / लजयांचकर / लजयाञ्चकार / लजयांचकार / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चकृव / लजयांचकृव / लजयाम्बभूविव / लजयांबभूविव / लजयामासिव
लजयाञ्चकृम / लजयांचकृम / लजयाम्बभूविम / लजयांबभूविम / लजयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्राते / लजयांचक्राते / लजयाम्बभूवतुः / लजयांबभूवतुः / लजयामासतुः
लजयाञ्चक्रिरे / लजयांचक्रिरे / लजयाम्बभूवुः / लजयांबभूवुः / लजयामासुः
मध्यम
लजयाञ्चकृषे / लजयांचकृषे / लजयाम्बभूविथ / लजयांबभूविथ / लजयामासिथ
लजयाञ्चक्राथे / लजयांचक्राथे / लजयाम्बभूवथुः / लजयांबभूवथुः / लजयामासथुः
लजयाञ्चकृढ्वे / लजयांचकृढ्वे / लजयाम्बभूव / लजयांबभूव / लजयामास
उत्तम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चकृवहे / लजयांचकृवहे / लजयाम्बभूविव / लजयांबभूविव / लजयामासिव
लजयाञ्चकृमहे / लजयांचकृमहे / लजयाम्बभूविम / लजयांबभूविम / लजयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लजयिता
लजयितारौ
लजयितारः
मध्यम
लजयितासि
लजयितास्थः
लजयितास्थ
उत्तम
लजयितास्मि
लजयितास्वः
लजयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लजयिता
लजयितारौ
लजयितारः
मध्यम
लजयितासे
लजयितासाथे
लजयिताध्वे
उत्तम
लजयिताहे
लजयितास्वहे
लजयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लजयिष्यति
लजयिष्यतः
लजयिष्यन्ति
मध्यम
लजयिष्यसि
लजयिष्यथः
लजयिष्यथ
उत्तम
लजयिष्यामि
लजयिष्यावः
लजयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लजयिष्यते
लजयिष्येते
लजयिष्यन्ते
मध्यम
लजयिष्यसे
लजयिष्येथे
लजयिष्यध्वे
उत्तम
लजयिष्ये
लजयिष्यावहे
लजयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लजयतात् / लजयताद् / लजयतु
लजयताम्
लजयन्तु
मध्यम
लजयतात् / लजयताद् / लजय
लजयतम्
लजयत
उत्तम
लजयानि
लजयाव
लजयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लजयताम्
लजयेताम्
लजयन्ताम्
मध्यम
लजयस्व
लजयेथाम्
लजयध्वम्
उत्तम
लजयै
लजयावहै
लजयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलजयत् / अलजयद्
अलजयताम्
अलजयन्
मध्यम
अलजयः
अलजयतम्
अलजयत
उत्तम
अलजयम्
अलजयाव
अलजयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलजयत
अलजयेताम्
अलजयन्त
मध्यम
अलजयथाः
अलजयेथाम्
अलजयध्वम्
उत्तम
अलजये
अलजयावहि
अलजयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लजयेत् / लजयेद्
लजयेताम्
लजयेयुः
मध्यम
लजयेः
लजयेतम्
लजयेत
उत्तम
लजयेयम्
लजयेव
लजयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लजयेत
लजयेयाताम्
लजयेरन्
मध्यम
लजयेथाः
लजयेयाथाम्
लजयेध्वम्
उत्तम
लजयेय
लजयेवहि
लजयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लज्यात् / लज्याद्
लज्यास्ताम्
लज्यासुः
मध्यम
लज्याः
लज्यास्तम्
लज्यास्त
उत्तम
लज्यासम्
लज्यास्व
लज्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लजयिषीष्ट
लजयिषीयास्ताम्
लजयिषीरन्
मध्यम
लजयिषीष्ठाः
लजयिषीयास्थाम्
लजयिषीढ्वम् / लजयिषीध्वम्
उत्तम
लजयिषीय
लजयिषीवहि
लजयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अललजत् / अललजद्
अललजताम्
अललजन्
मध्यम
अललजः
अललजतम्
अललजत
उत्तम
अललजम्
अललजाव
अललजाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अललजत
अललजेताम्
अललजन्त
मध्यम
अललजथाः
अललजेथाम्
अललजध्वम्
उत्तम
अललजे
अललजावहि
अललजामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलजयिष्यत् / अलजयिष्यद्
अलजयिष्यताम्
अलजयिष्यन्
मध्यम
अलजयिष्यः
अलजयिष्यतम्
अलजयिष्यत
उत्तम
अलजयिष्यम्
अलजयिष्याव
अलजयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलजयिष्यत
अलजयिष्येताम्
अलजयिष्यन्त
मध्यम
अलजयिष्यथाः
अलजयिष्येथाम्
अलजयिष्यध्वम्
उत्तम
अलजयिष्ये
अलजयिष्यावहि
अलजयिष्यामहि