लजित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लजित्री
लजित्र्यौ
लजित्र्यः
सम्बोधन
लजित्रि
लजित्र्यौ
लजित्र्यः
द्वितीया
लजित्रीम्
लजित्र्यौ
लजित्रीः
तृतीया
लजित्र्या
लजित्रीभ्याम्
लजित्रीभिः
चतुर्थी
लजित्र्यै
लजित्रीभ्याम्
लजित्रीभ्यः
पञ्चमी
लजित्र्याः
लजित्रीभ्याम्
लजित्रीभ्यः
षष्ठी
लजित्र्याः
लजित्र्योः
लजित्रीणाम्
सप्तमी
लजित्र्याम्
लजित्र्योः
लजित्रीषु
 
एक
द्वि
बहु
प्रथमा
लजित्री
लजित्र्यौ
लजित्र्यः
सम्बोधन
लजित्रि
लजित्र्यौ
लजित्र्यः
द्वितीया
लजित्रीम्
लजित्र्यौ
लजित्रीः
तृतीया
लजित्र्या
लजित्रीभ्याम्
लजित्रीभिः
चतुर्थी
लजित्र्यै
लजित्रीभ्याम्
लजित्रीभ्यः
पञ्चमी
लजित्र्याः
लजित्रीभ्याम्
लजित्रीभ्यः
षष्ठी
लजित्र्याः
लजित्र्योः
लजित्रीणाम्
सप्तमी
लजित्र्याम्
लजित्र्योः
लजित्रीषु


अन्याः