लजाययित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लजाययित्री
लजाययित्र्यौ
लजाययित्र्यः
सम्बोधन
लजाययित्रि
लजाययित्र्यौ
लजाययित्र्यः
द्वितीया
लजाययित्रीम्
लजाययित्र्यौ
लजाययित्रीः
तृतीया
लजाययित्र्या
लजाययित्रीभ्याम्
लजाययित्रीभिः
चतुर्थी
लजाययित्र्यै
लजाययित्रीभ्याम्
लजाययित्रीभ्यः
पञ्चमी
लजाययित्र्याः
लजाययित्रीभ्याम्
लजाययित्रीभ्यः
षष्ठी
लजाययित्र्याः
लजाययित्र्योः
लजाययित्रीणाम्
सप्तमी
लजाययित्र्याम्
लजाययित्र्योः
लजाययित्रीषु
 
एक
द्वि
बहु
प्रथमा
लजाययित्री
लजाययित्र्यौ
लजाययित्र्यः
सम्बोधन
लजाययित्रि
लजाययित्र्यौ
लजाययित्र्यः
द्वितीया
लजाययित्रीम्
लजाययित्र्यौ
लजाययित्रीः
तृतीया
लजाययित्र्या
लजाययित्रीभ्याम्
लजाययित्रीभिः
चतुर्थी
लजाययित्र्यै
लजाययित्रीभ्याम्
लजाययित्रीभ्यः
पञ्चमी
लजाययित्र्याः
लजाययित्रीभ्याम्
लजाययित्रीभ्यः
षष्ठी
लजाययित्र्याः
लजाययित्र्योः
लजाययित्रीणाम्
सप्तमी
लजाययित्र्याम्
लजाययित्र्योः
लजाययित्रीषु


अन्याः