लजयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लजयित्री
लजयित्र्यौ
लजयित्र्यः
सम्बोधन
लजयित्रि
लजयित्र्यौ
लजयित्र्यः
द्वितीया
लजयित्रीम्
लजयित्र्यौ
लजयित्रीः
तृतीया
लजयित्र्या
लजयित्रीभ्याम्
लजयित्रीभिः
चतुर्थी
लजयित्र्यै
लजयित्रीभ्याम्
लजयित्रीभ्यः
पञ्चमी
लजयित्र्याः
लजयित्रीभ्याम्
लजयित्रीभ्यः
षष्ठी
लजयित्र्याः
लजयित्र्योः
लजयित्रीणाम्
सप्तमी
लजयित्र्याम्
लजयित्र्योः
लजयित्रीषु
 
एक
द्वि
बहु
प्रथमा
लजयित्री
लजयित्र्यौ
लजयित्र्यः
सम्बोधन
लजयित्रि
लजयित्र्यौ
लजयित्र्यः
द्वितीया
लजयित्रीम्
लजयित्र्यौ
लजयित्रीः
तृतीया
लजयित्र्या
लजयित्रीभ्याम्
लजयित्रीभिः
चतुर्थी
लजयित्र्यै
लजयित्रीभ्याम्
लजयित्रीभ्यः
पञ्चमी
लजयित्र्याः
लजयित्रीभ्याम्
लजयित्रीभ्यः
षष्ठी
लजयित्र्याः
लजयित्र्योः
लजयित्रीणाम्
सप्तमी
लजयित्र्याम्
लजयित्र्योः
लजयित्रीषु


अन्याः