लजन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लजन्ती
लजन्त्यौ
लजन्त्यः
सम्बोधन
लजन्ति
लजन्त्यौ
लजन्त्यः
द्वितीया
लजन्तीम्
लजन्त्यौ
लजन्तीः
तृतीया
लजन्त्या
लजन्तीभ्याम्
लजन्तीभिः
चतुर्थी
लजन्त्यै
लजन्तीभ्याम्
लजन्तीभ्यः
पञ्चमी
लजन्त्याः
लजन्तीभ्याम्
लजन्तीभ्यः
षष्ठी
लजन्त्याः
लजन्त्योः
लजन्तीनाम्
सप्तमी
लजन्त्याम्
लजन्त्योः
लजन्तीषु
 
एक
द्वि
बहु
प्रथमा
लजन्ती
लजन्त्यौ
लजन्त्यः
सम्बोधन
लजन्ति
लजन्त्यौ
लजन्त्यः
द्वितीया
लजन्तीम्
लजन्त्यौ
लजन्तीः
तृतीया
लजन्त्या
लजन्तीभ्याम्
लजन्तीभिः
चतुर्थी
लजन्त्यै
लजन्तीभ्याम्
लजन्तीभ्यः
पञ्चमी
लजन्त्याः
लजन्तीभ्याम्
लजन्तीभ्यः
षष्ठी
लजन्त्याः
लजन्त्योः
लजन्तीनाम्
सप्तमी
लजन्त्याम्
लजन्त्योः
लजन्तीषु