लच्छन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लच्छन्ती
लच्छन्त्यौ
लच्छन्त्यः
सम्बोधन
लच्छन्ति
लच्छन्त्यौ
लच्छन्त्यः
द्वितीया
लच्छन्तीम्
लच्छन्त्यौ
लच्छन्तीः
तृतीया
लच्छन्त्या
लच्छन्तीभ्याम्
लच्छन्तीभिः
चतुर्थी
लच्छन्त्यै
लच्छन्तीभ्याम्
लच्छन्तीभ्यः
पञ्चमी
लच्छन्त्याः
लच्छन्तीभ्याम्
लच्छन्तीभ्यः
षष्ठी
लच्छन्त्याः
लच्छन्त्योः
लच्छन्तीनाम्
सप्तमी
लच्छन्त्याम्
लच्छन्त्योः
लच्छन्तीषु
 
एक
द्वि
बहु
प्रथमा
लच्छन्ती
लच्छन्त्यौ
लच्छन्त्यः
सम्बोधन
लच्छन्ति
लच्छन्त्यौ
लच्छन्त्यः
द्वितीया
लच्छन्तीम्
लच्छन्त्यौ
लच्छन्तीः
तृतीया
लच्छन्त्या
लच्छन्तीभ्याम्
लच्छन्तीभिः
चतुर्थी
लच्छन्त्यै
लच्छन्तीभ्याम्
लच्छन्तीभ्यः
पञ्चमी
लच्छन्त्याः
लच्छन्तीभ्याम्
लच्छन्तीभ्यः
षष्ठी
लच्छन्त्याः
लच्छन्त्योः
लच्छन्तीनाम्
सप्तमी
लच्छन्त्याम्
लच्छन्त्योः
लच्छन्तीषु