लङ्घयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्घयन्ती
लङ्घयन्त्यौ
लङ्घयन्त्यः
सम्बोधन
लङ्घयन्ति
लङ्घयन्त्यौ
लङ्घयन्त्यः
द्वितीया
लङ्घयन्तीम्
लङ्घयन्त्यौ
लङ्घयन्तीः
तृतीया
लङ्घयन्त्या
लङ्घयन्तीभ्याम्
लङ्घयन्तीभिः
चतुर्थी
लङ्घयन्त्यै
लङ्घयन्तीभ्याम्
लङ्घयन्तीभ्यः
पञ्चमी
लङ्घयन्त्याः
लङ्घयन्तीभ्याम्
लङ्घयन्तीभ्यः
षष्ठी
लङ्घयन्त्याः
लङ्घयन्त्योः
लङ्घयन्तीनाम्
सप्तमी
लङ्घयन्त्याम्
लङ्घयन्त्योः
लङ्घयन्तीषु
 
एक
द्वि
बहु
प्रथमा
लङ्घयन्ती
लङ्घयन्त्यौ
लङ्घयन्त्यः
सम्बोधन
लङ्घयन्ति
लङ्घयन्त्यौ
लङ्घयन्त्यः
द्वितीया
लङ्घयन्तीम्
लङ्घयन्त्यौ
लङ्घयन्तीः
तृतीया
लङ्घयन्त्या
लङ्घयन्तीभ्याम्
लङ्घयन्तीभिः
चतुर्थी
लङ्घयन्त्यै
लङ्घयन्तीभ्याम्
लङ्घयन्तीभ्यः
पञ्चमी
लङ्घयन्त्याः
लङ्घयन्तीभ्याम्
लङ्घयन्तीभ्यः
षष्ठी
लङ्घयन्त्याः
लङ्घयन्त्योः
लङ्घयन्तीनाम्
सप्तमी
लङ्घयन्त्याम्
लङ्घयन्त्योः
लङ्घयन्तीषु