लङ्घन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्घन्ती
लङ्घन्त्यौ
लङ्घन्त्यः
सम्बोधन
लङ्घन्ति
लङ्घन्त्यौ
लङ्घन्त्यः
द्वितीया
लङ्घन्तीम्
लङ्घन्त्यौ
लङ्घन्तीः
तृतीया
लङ्घन्त्या
लङ्घन्तीभ्याम्
लङ्घन्तीभिः
चतुर्थी
लङ्घन्त्यै
लङ्घन्तीभ्याम्
लङ्घन्तीभ्यः
पञ्चमी
लङ्घन्त्याः
लङ्घन्तीभ्याम्
लङ्घन्तीभ्यः
षष्ठी
लङ्घन्त्याः
लङ्घन्त्योः
लङ्घन्तीनाम्
सप्तमी
लङ्घन्त्याम्
लङ्घन्त्योः
लङ्घन्तीषु
 
एक
द्वि
बहु
प्रथमा
लङ्घन्ती
लङ्घन्त्यौ
लङ्घन्त्यः
सम्बोधन
लङ्घन्ति
लङ्घन्त्यौ
लङ्घन्त्यः
द्वितीया
लङ्घन्तीम्
लङ्घन्त्यौ
लङ्घन्तीः
तृतीया
लङ्घन्त्या
लङ्घन्तीभ्याम्
लङ्घन्तीभिः
चतुर्थी
लङ्घन्त्यै
लङ्घन्तीभ्याम्
लङ्घन्तीभ्यः
पञ्चमी
लङ्घन्त्याः
लङ्घन्तीभ्याम्
लङ्घन्तीभ्यः
षष्ठी
लङ्घन्त्याः
लङ्घन्त्योः
लङ्घन्तीनाम्
सप्तमी
लङ्घन्त्याम्
लङ्घन्त्योः
लङ्घन्तीषु