लग् धातुरूपाणि - लगेँ सङ्गे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लग्यते
लग्येते
लग्यन्ते
मध्यम
लग्यसे
लग्येथे
लग्यध्वे
उत्तम
लग्ये
लग्यावहे
लग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लेगे
लेगाते
लेगिरे
मध्यम
लेगिषे
लेगाथे
लेगिध्वे
उत्तम
लेगे
लेगिवहे
लेगिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लगिता
लगितारौ
लगितारः
मध्यम
लगितासे
लगितासाथे
लगिताध्वे
उत्तम
लगिताहे
लगितास्वहे
लगितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लगिष्यते
लगिष्येते
लगिष्यन्ते
मध्यम
लगिष्यसे
लगिष्येथे
लगिष्यध्वे
उत्तम
लगिष्ये
लगिष्यावहे
लगिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लग्यताम्
लग्येताम्
लग्यन्ताम्
मध्यम
लग्यस्व
लग्येथाम्
लग्यध्वम्
उत्तम
लग्यै
लग्यावहै
लग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलग्यत
अलग्येताम्
अलग्यन्त
मध्यम
अलग्यथाः
अलग्येथाम्
अलग्यध्वम्
उत्तम
अलग्ये
अलग्यावहि
अलग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लग्येत
लग्येयाताम्
लग्येरन्
मध्यम
लग्येथाः
लग्येयाथाम्
लग्येध्वम्
उत्तम
लग्येय
लग्येवहि
लग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लगिषीष्ट
लगिषीयास्ताम्
लगिषीरन्
मध्यम
लगिषीष्ठाः
लगिषीयास्थाम्
लगिषीध्वम्
उत्तम
लगिषीय
लगिषीवहि
लगिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलागि
अलगिषाताम्
अलगिषत
मध्यम
अलगिष्ठाः
अलगिषाथाम्
अलगिढ्वम्
उत्तम
अलगिषि
अलगिष्वहि
अलगिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलगिष्यत
अलगिष्येताम्
अलगिष्यन्त
मध्यम
अलगिष्यथाः
अलगिष्येथाम्
अलगिष्यध्वम्
उत्तम
अलगिष्ये
अलगिष्यावहि
अलगिष्यामहि