लखितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लखितवत् / लखितवद्
लखितवती
लखितवन्ति
सम्बोधन
लखितवत् / लखितवद्
लखितवती
लखितवन्ति
द्वितीया
लखितवत् / लखितवद्
लखितवती
लखितवन्ति
तृतीया
लखितवता
लखितवद्भ्याम्
लखितवद्भिः
चतुर्थी
लखितवते
लखितवद्भ्याम्
लखितवद्भ्यः
पञ्चमी
लखितवतः
लखितवद्भ्याम्
लखितवद्भ्यः
षष्ठी
लखितवतः
लखितवतोः
लखितवताम्
सप्तमी
लखितवति
लखितवतोः
लखितवत्सु
 
एक
द्वि
बहु
प्रथमा
लखितवत् / लखितवद्
लखितवती
लखितवन्ति
सम्बोधन
लखितवत् / लखितवद्
लखितवती
लखितवन्ति
द्वितीया
लखितवत् / लखितवद्
लखितवती
लखितवन्ति
तृतीया
लखितवता
लखितवद्भ्याम्
लखितवद्भिः
चतुर्थी
लखितवते
लखितवद्भ्याम्
लखितवद्भ्यः
पञ्चमी
लखितवतः
लखितवद्भ्याम्
लखितवद्भ्यः
षष्ठी
लखितवतः
लखितवतोः
लखितवताम्
सप्तमी
लखितवति
लखितवतोः
लखितवत्सु


अन्याः