लक्षयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लक्षयित्री
लक्षयित्र्यौ
लक्षयित्र्यः
सम्बोधन
लक्षयित्रि
लक्षयित्र्यौ
लक्षयित्र्यः
द्वितीया
लक्षयित्रीम्
लक्षयित्र्यौ
लक्षयित्रीः
तृतीया
लक्षयित्र्या
लक्षयित्रीभ्याम्
लक्षयित्रीभिः
चतुर्थी
लक्षयित्र्यै
लक्षयित्रीभ्याम्
लक्षयित्रीभ्यः
पञ्चमी
लक्षयित्र्याः
लक्षयित्रीभ्याम्
लक्षयित्रीभ्यः
षष्ठी
लक्षयित्र्याः
लक्षयित्र्योः
लक्षयित्रीणाम्
सप्तमी
लक्षयित्र्याम्
लक्षयित्र्योः
लक्षयित्रीषु
 
एक
द्वि
बहु
प्रथमा
लक्षयित्री
लक्षयित्र्यौ
लक्षयित्र्यः
सम्बोधन
लक्षयित्रि
लक्षयित्र्यौ
लक्षयित्र्यः
द्वितीया
लक्षयित्रीम्
लक्षयित्र्यौ
लक्षयित्रीः
तृतीया
लक्षयित्र्या
लक्षयित्रीभ्याम्
लक्षयित्रीभिः
चतुर्थी
लक्षयित्र्यै
लक्षयित्रीभ्याम्
लक्षयित्रीभ्यः
पञ्चमी
लक्षयित्र्याः
लक्षयित्रीभ्याम्
लक्षयित्रीभ्यः
षष्ठी
लक्षयित्र्याः
लक्षयित्र्योः
लक्षयित्रीणाम्
सप्तमी
लक्षयित्र्याम्
लक्षयित्र्योः
लक्षयित्रीषु


अन्याः