रौहितकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रौहितकी
रौहितक्यौ
रौहितक्यः
सम्बोधन
रौहितकि
रौहितक्यौ
रौहितक्यः
द्वितीया
रौहितकीम्
रौहितक्यौ
रौहितकीः
तृतीया
रौहितक्या
रौहितकीभ्याम्
रौहितकीभिः
चतुर्थी
रौहितक्यै
रौहितकीभ्याम्
रौहितकीभ्यः
पञ्चमी
रौहितक्याः
रौहितकीभ्याम्
रौहितकीभ्यः
षष्ठी
रौहितक्याः
रौहितक्योः
रौहितकीनाम्
सप्तमी
रौहितक्याम्
रौहितक्योः
रौहितकीषु
 
एक
द्वि
बहु
प्रथमा
रौहितकी
रौहितक्यौ
रौहितक्यः
सम्बोधन
रौहितकि
रौहितक्यौ
रौहितक्यः
द्वितीया
रौहितकीम्
रौहितक्यौ
रौहितकीः
तृतीया
रौहितक्या
रौहितकीभ्याम्
रौहितकीभिः
चतुर्थी
रौहितक्यै
रौहितकीभ्याम्
रौहितकीभ्यः
पञ्चमी
रौहितक्याः
रौहितकीभ्याम्
रौहितकीभ्यः
षष्ठी
रौहितक्याः
रौहितक्योः
रौहितकीनाम्
सप्तमी
रौहितक्याम्
रौहितक्योः
रौहितकीषु


अन्याः