रौहिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रौहिकी
रौहिक्यौ
रौहिक्यः
सम्बोधन
रौहिकि
रौहिक्यौ
रौहिक्यः
द्वितीया
रौहिकीम्
रौहिक्यौ
रौहिकीः
तृतीया
रौहिक्या
रौहिकीभ्याम्
रौहिकीभिः
चतुर्थी
रौहिक्यै
रौहिकीभ्याम्
रौहिकीभ्यः
पञ्चमी
रौहिक्याः
रौहिकीभ्याम्
रौहिकीभ्यः
षष्ठी
रौहिक्याः
रौहिक्योः
रौहिकीणाम्
सप्तमी
रौहिक्याम्
रौहिक्योः
रौहिकीषु
 
एक
द्वि
बहु
प्रथमा
रौहिकी
रौहिक्यौ
रौहिक्यः
सम्बोधन
रौहिकि
रौहिक्यौ
रौहिक्यः
द्वितीया
रौहिकीम्
रौहिक्यौ
रौहिकीः
तृतीया
रौहिक्या
रौहिकीभ्याम्
रौहिकीभिः
चतुर्थी
रौहिक्यै
रौहिकीभ्याम्
रौहिकीभ्यः
पञ्चमी
रौहिक्याः
रौहिकीभ्याम्
रौहिकीभ्यः
षष्ठी
रौहिक्याः
रौहिक्योः
रौहिकीणाम्
सप्तमी
रौहिक्याम्
रौहिक्योः
रौहिकीषु


अन्याः