रौडन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रौडन्ती
रौडन्त्यौ
रौडन्त्यः
सम्बोधन
रौडन्ति
रौडन्त्यौ
रौडन्त्यः
द्वितीया
रौडन्तीम्
रौडन्त्यौ
रौडन्तीः
तृतीया
रौडन्त्या
रौडन्तीभ्याम्
रौडन्तीभिः
चतुर्थी
रौडन्त्यै
रौडन्तीभ्याम्
रौडन्तीभ्यः
पञ्चमी
रौडन्त्याः
रौडन्तीभ्याम्
रौडन्तीभ्यः
षष्ठी
रौडन्त्याः
रौडन्त्योः
रौडन्तीनाम्
सप्तमी
रौडन्त्याम्
रौडन्त्योः
रौडन्तीषु
 
एक
द्वि
बहु
प्रथमा
रौडन्ती
रौडन्त्यौ
रौडन्त्यः
सम्बोधन
रौडन्ति
रौडन्त्यौ
रौडन्त्यः
द्वितीया
रौडन्तीम्
रौडन्त्यौ
रौडन्तीः
तृतीया
रौडन्त्या
रौडन्तीभ्याम्
रौडन्तीभिः
चतुर्थी
रौडन्त्यै
रौडन्तीभ्याम्
रौडन्तीभ्यः
पञ्चमी
रौडन्त्याः
रौडन्तीभ्याम्
रौडन्तीभ्यः
षष्ठी
रौडन्त्याः
रौडन्त्योः
रौडन्तीनाम्
सप्तमी
रौडन्त्याम्
रौडन्त्योः
रौडन्तीषु