रोषित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोषित्री
रोषित्र्यौ
रोषित्र्यः
सम्बोधन
रोषित्रि
रोषित्र्यौ
रोषित्र्यः
द्वितीया
रोषित्रीम्
रोषित्र्यौ
रोषित्रीः
तृतीया
रोषित्र्या
रोषित्रीभ्याम्
रोषित्रीभिः
चतुर्थी
रोषित्र्यै
रोषित्रीभ्याम्
रोषित्रीभ्यः
पञ्चमी
रोषित्र्याः
रोषित्रीभ्याम्
रोषित्रीभ्यः
षष्ठी
रोषित्र्याः
रोषित्र्योः
रोषित्रीणाम्
सप्तमी
रोषित्र्याम्
रोषित्र्योः
रोषित्रीषु
 
एक
द्वि
बहु
प्रथमा
रोषित्री
रोषित्र्यौ
रोषित्र्यः
सम्बोधन
रोषित्रि
रोषित्र्यौ
रोषित्र्यः
द्वितीया
रोषित्रीम्
रोषित्र्यौ
रोषित्रीः
तृतीया
रोषित्र्या
रोषित्रीभ्याम्
रोषित्रीभिः
चतुर्थी
रोषित्र्यै
रोषित्रीभ्याम्
रोषित्रीभ्यः
पञ्चमी
रोषित्र्याः
रोषित्रीभ्याम्
रोषित्रीभ्यः
षष्ठी
रोषित्र्याः
रोषित्र्योः
रोषित्रीणाम्
सप्तमी
रोषित्र्याम्
रोषित्र्योः
रोषित्रीषु


अन्याः