रोमाञ्च शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोमाञ्चः
रोमाञ्चौ
रोमाञ्चाः
सम्बोधन
रोमाञ्च
रोमाञ्चौ
रोमाञ्चाः
द्वितीया
रोमाञ्चम्
रोमाञ्चौ
रोमाञ्चान्
तृतीया
रोमाञ्चेन
रोमाञ्चाभ्याम्
रोमाञ्चैः
चतुर्थी
रोमाञ्चाय
रोमाञ्चाभ्याम्
रोमाञ्चेभ्यः
पञ्चमी
रोमाञ्चात् / रोमाञ्चाद्
रोमाञ्चाभ्याम्
रोमाञ्चेभ्यः
षष्ठी
रोमाञ्चस्य
रोमाञ्चयोः
रोमाञ्चानाम्
सप्तमी
रोमाञ्चे
रोमाञ्चयोः
रोमाञ्चेषु
 
एक
द्वि
बहु
प्रथमा
रोमाञ्चः
रोमाञ्चौ
रोमाञ्चाः
सम्बोधन
रोमाञ्च
रोमाञ्चौ
रोमाञ्चाः
द्वितीया
रोमाञ्चम्
रोमाञ्चौ
रोमाञ्चान्
तृतीया
रोमाञ्चेन
रोमाञ्चाभ्याम्
रोमाञ्चैः
चतुर्थी
रोमाञ्चाय
रोमाञ्चाभ्याम्
रोमाञ्चेभ्यः
पञ्चमी
रोमाञ्चात् / रोमाञ्चाद्
रोमाञ्चाभ्याम्
रोमाञ्चेभ्यः
षष्ठी
रोमाञ्चस्य
रोमाञ्चयोः
रोमाञ्चानाम्
सप्तमी
रोमाञ्चे
रोमाञ्चयोः
रोमाञ्चेषु