रोपित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोपित्री
रोपित्र्यौ
रोपित्र्यः
सम्बोधन
रोपित्रि
रोपित्र्यौ
रोपित्र्यः
द्वितीया
रोपित्रीम्
रोपित्र्यौ
रोपित्रीः
तृतीया
रोपित्र्या
रोपित्रीभ्याम्
रोपित्रीभिः
चतुर्थी
रोपित्र्यै
रोपित्रीभ्याम्
रोपित्रीभ्यः
पञ्चमी
रोपित्र्याः
रोपित्रीभ्याम्
रोपित्रीभ्यः
षष्ठी
रोपित्र्याः
रोपित्र्योः
रोपित्रीणाम्
सप्तमी
रोपित्र्याम्
रोपित्र्योः
रोपित्रीषु
 
एक
द्वि
बहु
प्रथमा
रोपित्री
रोपित्र्यौ
रोपित्र्यः
सम्बोधन
रोपित्रि
रोपित्र्यौ
रोपित्र्यः
द्वितीया
रोपित्रीम्
रोपित्र्यौ
रोपित्रीः
तृतीया
रोपित्र्या
रोपित्रीभ्याम्
रोपित्रीभिः
चतुर्थी
रोपित्र्यै
रोपित्रीभ्याम्
रोपित्रीभ्यः
पञ्चमी
रोपित्र्याः
रोपित्रीभ्याम्
रोपित्रीभ्यः
षष्ठी
रोपित्र्याः
रोपित्र्योः
रोपित्रीणाम्
सप्तमी
रोपित्र्याम्
रोपित्र्योः
रोपित्रीषु


अन्याः