रोदसी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोदसी
रोदस्यौ
रोदस्यः
सम्बोधन
रोदसि
रोदस्यौ
रोदस्यः
द्वितीया
रोदसीम्
रोदस्यौ
रोदसीः
तृतीया
रोदस्या
रोदसीभ्याम्
रोदसीभिः
चतुर्थी
रोदस्यै
रोदसीभ्याम्
रोदसीभ्यः
पञ्चमी
रोदस्याः
रोदसीभ्याम्
रोदसीभ्यः
षष्ठी
रोदस्याः
रोदस्योः
रोदसीनाम्
सप्तमी
रोदस्याम्
रोदस्योः
रोदसीषु
 
एक
द्वि
बहु
प्रथमा
रोदसी
रोदस्यौ
रोदस्यः
सम्बोधन
रोदसि
रोदस्यौ
रोदस्यः
द्वितीया
रोदसीम्
रोदस्यौ
रोदसीः
तृतीया
रोदस्या
रोदसीभ्याम्
रोदसीभिः
चतुर्थी
रोदस्यै
रोदसीभ्याम्
रोदसीभ्यः
पञ्चमी
रोदस्याः
रोदसीभ्याम्
रोदसीभ्यः
षष्ठी
रोदस्याः
रोदस्योः
रोदसीनाम्
सप्तमी
रोदस्याम्
रोदस्योः
रोदसीषु