रेषित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेषित्री
रेषित्र्यौ
रेषित्र्यः
सम्बोधन
रेषित्रि
रेषित्र्यौ
रेषित्र्यः
द्वितीया
रेषित्रीम्
रेषित्र्यौ
रेषित्रीः
तृतीया
रेषित्र्या
रेषित्रीभ्याम्
रेषित्रीभिः
चतुर्थी
रेषित्र्यै
रेषित्रीभ्याम्
रेषित्रीभ्यः
पञ्चमी
रेषित्र्याः
रेषित्रीभ्याम्
रेषित्रीभ्यः
षष्ठी
रेषित्र्याः
रेषित्र्योः
रेषित्रीणाम्
सप्तमी
रेषित्र्याम्
रेषित्र्योः
रेषित्रीषु
 
एक
द्वि
बहु
प्रथमा
रेषित्री
रेषित्र्यौ
रेषित्र्यः
सम्बोधन
रेषित्रि
रेषित्र्यौ
रेषित्र्यः
द्वितीया
रेषित्रीम्
रेषित्र्यौ
रेषित्रीः
तृतीया
रेषित्र्या
रेषित्रीभ्याम्
रेषित्रीभिः
चतुर्थी
रेषित्र्यै
रेषित्रीभ्याम्
रेषित्रीभ्यः
पञ्चमी
रेषित्र्याः
रेषित्रीभ्याम्
रेषित्रीभ्यः
षष्ठी
रेषित्र्याः
रेषित्र्योः
रेषित्रीणाम्
सप्तमी
रेषित्र्याम्
रेषित्र्योः
रेषित्रीषु


अन्याः