रेवित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेवित्री
रेवित्र्यौ
रेवित्र्यः
सम्बोधन
रेवित्रि
रेवित्र्यौ
रेवित्र्यः
द्वितीया
रेवित्रीम्
रेवित्र्यौ
रेवित्रीः
तृतीया
रेवित्र्या
रेवित्रीभ्याम्
रेवित्रीभिः
चतुर्थी
रेवित्र्यै
रेवित्रीभ्याम्
रेवित्रीभ्यः
पञ्चमी
रेवित्र्याः
रेवित्रीभ्याम्
रेवित्रीभ्यः
षष्ठी
रेवित्र्याः
रेवित्र्योः
रेवित्रीणाम्
सप्तमी
रेवित्र्याम्
रेवित्र्योः
रेवित्रीषु
 
एक
द्वि
बहु
प्रथमा
रेवित्री
रेवित्र्यौ
रेवित्र्यः
सम्बोधन
रेवित्रि
रेवित्र्यौ
रेवित्र्यः
द्वितीया
रेवित्रीम्
रेवित्र्यौ
रेवित्रीः
तृतीया
रेवित्र्या
रेवित्रीभ्याम्
रेवित्रीभिः
चतुर्थी
रेवित्र्यै
रेवित्रीभ्याम्
रेवित्रीभ्यः
पञ्चमी
रेवित्र्याः
रेवित्रीभ्याम्
रेवित्रीभ्यः
षष्ठी
रेवित्र्याः
रेवित्र्योः
रेवित्रीणाम्
सप्तमी
रेवित्र्याम्
रेवित्र्योः
रेवित्रीषु


अन्याः