रेटिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेटिता
रेटिते
रेटिताः
सम्बोधन
रेटिते
रेटिते
रेटिताः
द्वितीया
रेटिताम्
रेटिते
रेटिताः
तृतीया
रेटितया
रेटिताभ्याम्
रेटिताभिः
चतुर्थी
रेटितायै
रेटिताभ्याम्
रेटिताभ्यः
पञ्चमी
रेटितायाः
रेटिताभ्याम्
रेटिताभ्यः
षष्ठी
रेटितायाः
रेटितयोः
रेटितानाम्
सप्तमी
रेटितायाम्
रेटितयोः
रेटितासु
 
एक
द्वि
बहु
प्रथमा
रेटिता
रेटिते
रेटिताः
सम्बोधन
रेटिते
रेटिते
रेटिताः
द्वितीया
रेटिताम्
रेटिते
रेटिताः
तृतीया
रेटितया
रेटिताभ्याम्
रेटिताभिः
चतुर्थी
रेटितायै
रेटिताभ्याम्
रेटिताभ्यः
पञ्चमी
रेटितायाः
रेटिताभ्याम्
रेटिताभ्यः
षष्ठी
रेटितायाः
रेटितयोः
रेटितानाम्
सप्तमी
रेटितायाम्
रेटितयोः
रेटितासु


अन्याः