रेटमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेटमाना
रेटमाने
रेटमानाः
सम्बोधन
रेटमाने
रेटमाने
रेटमानाः
द्वितीया
रेटमानाम्
रेटमाने
रेटमानाः
तृतीया
रेटमानया
रेटमानाभ्याम्
रेटमानाभिः
चतुर्थी
रेटमानायै
रेटमानाभ्याम्
रेटमानाभ्यः
पञ्चमी
रेटमानायाः
रेटमानाभ्याम्
रेटमानाभ्यः
षष्ठी
रेटमानायाः
रेटमानयोः
रेटमानानाम्
सप्तमी
रेटमानायाम्
रेटमानयोः
रेटमानासु
 
एक
द्वि
बहु
प्रथमा
रेटमाना
रेटमाने
रेटमानाः
सम्बोधन
रेटमाने
रेटमाने
रेटमानाः
द्वितीया
रेटमानाम्
रेटमाने
रेटमानाः
तृतीया
रेटमानया
रेटमानाभ्याम्
रेटमानाभिः
चतुर्थी
रेटमानायै
रेटमानाभ्याम्
रेटमानाभ्यः
पञ्चमी
रेटमानायाः
रेटमानाभ्याम्
रेटमानाभ्यः
षष्ठी
रेटमानायाः
रेटमानयोः
रेटमानानाम्
सप्तमी
रेटमानायाम्
रेटमानयोः
रेटमानासु


अन्याः