रेटन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेटन्ती
रेटन्त्यौ
रेटन्त्यः
सम्बोधन
रेटन्ति
रेटन्त्यौ
रेटन्त्यः
द्वितीया
रेटन्तीम्
रेटन्त्यौ
रेटन्तीः
तृतीया
रेटन्त्या
रेटन्तीभ्याम्
रेटन्तीभिः
चतुर्थी
रेटन्त्यै
रेटन्तीभ्याम्
रेटन्तीभ्यः
पञ्चमी
रेटन्त्याः
रेटन्तीभ्याम्
रेटन्तीभ्यः
षष्ठी
रेटन्त्याः
रेटन्त्योः
रेटन्तीनाम्
सप्तमी
रेटन्त्याम्
रेटन्त्योः
रेटन्तीषु
 
एक
द्वि
बहु
प्रथमा
रेटन्ती
रेटन्त्यौ
रेटन्त्यः
सम्बोधन
रेटन्ति
रेटन्त्यौ
रेटन्त्यः
द्वितीया
रेटन्तीम्
रेटन्त्यौ
रेटन्तीः
तृतीया
रेटन्त्या
रेटन्तीभ्याम्
रेटन्तीभिः
चतुर्थी
रेटन्त्यै
रेटन्तीभ्याम्
रेटन्तीभ्यः
पञ्चमी
रेटन्त्याः
रेटन्तीभ्याम्
रेटन्तीभ्यः
षष्ठी
रेटन्त्याः
रेटन्त्योः
रेटन्तीनाम्
सप्तमी
रेटन्त्याम्
रेटन्त्योः
रेटन्तीषु