रेटनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेटनीया
रेटनीये
रेटनीयाः
सम्बोधन
रेटनीये
रेटनीये
रेटनीयाः
द्वितीया
रेटनीयाम्
रेटनीये
रेटनीयाः
तृतीया
रेटनीयया
रेटनीयाभ्याम्
रेटनीयाभिः
चतुर्थी
रेटनीयायै
रेटनीयाभ्याम्
रेटनीयाभ्यः
पञ्चमी
रेटनीयायाः
रेटनीयाभ्याम्
रेटनीयाभ्यः
षष्ठी
रेटनीयायाः
रेटनीययोः
रेटनीयानाम्
सप्तमी
रेटनीयायाम्
रेटनीययोः
रेटनीयासु
 
एक
द्वि
बहु
प्रथमा
रेटनीया
रेटनीये
रेटनीयाः
सम्बोधन
रेटनीये
रेटनीये
रेटनीयाः
द्वितीया
रेटनीयाम्
रेटनीये
रेटनीयाः
तृतीया
रेटनीयया
रेटनीयाभ्याम्
रेटनीयाभिः
चतुर्थी
रेटनीयायै
रेटनीयाभ्याम्
रेटनीयाभ्यः
पञ्चमी
रेटनीयायाः
रेटनीयाभ्याम्
रेटनीयाभ्यः
षष्ठी
रेटनीयायाः
रेटनीययोः
रेटनीयानाम्
सप्तमी
रेटनीयायाम्
रेटनीययोः
रेटनीयासु


अन्याः