रेचितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेचितव्या
रेचितव्ये
रेचितव्याः
सम्बोधन
रेचितव्ये
रेचितव्ये
रेचितव्याः
द्वितीया
रेचितव्याम्
रेचितव्ये
रेचितव्याः
तृतीया
रेचितव्यया
रेचितव्याभ्याम्
रेचितव्याभिः
चतुर्थी
रेचितव्यायै
रेचितव्याभ्याम्
रेचितव्याभ्यः
पञ्चमी
रेचितव्यायाः
रेचितव्याभ्याम्
रेचितव्याभ्यः
षष्ठी
रेचितव्यायाः
रेचितव्ययोः
रेचितव्यानाम्
सप्तमी
रेचितव्यायाम्
रेचितव्ययोः
रेचितव्यासु
 
एक
द्वि
बहु
प्रथमा
रेचितव्या
रेचितव्ये
रेचितव्याः
सम्बोधन
रेचितव्ये
रेचितव्ये
रेचितव्याः
द्वितीया
रेचितव्याम्
रेचितव्ये
रेचितव्याः
तृतीया
रेचितव्यया
रेचितव्याभ्याम्
रेचितव्याभिः
चतुर्थी
रेचितव्यायै
रेचितव्याभ्याम्
रेचितव्याभ्यः
पञ्चमी
रेचितव्यायाः
रेचितव्याभ्याम्
रेचितव्याभ्यः
षष्ठी
रेचितव्यायाः
रेचितव्ययोः
रेचितव्यानाम्
सप्तमी
रेचितव्यायाम्
रेचितव्ययोः
रेचितव्यासु


अन्याः