रेचयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेचयित्री
रेचयित्र्यौ
रेचयित्र्यः
सम्बोधन
रेचयित्रि
रेचयित्र्यौ
रेचयित्र्यः
द्वितीया
रेचयित्रीम्
रेचयित्र्यौ
रेचयित्रीः
तृतीया
रेचयित्र्या
रेचयित्रीभ्याम्
रेचयित्रीभिः
चतुर्थी
रेचयित्र्यै
रेचयित्रीभ्याम्
रेचयित्रीभ्यः
पञ्चमी
रेचयित्र्याः
रेचयित्रीभ्याम्
रेचयित्रीभ्यः
षष्ठी
रेचयित्र्याः
रेचयित्र्योः
रेचयित्रीणाम्
सप्तमी
रेचयित्र्याम्
रेचयित्र्योः
रेचयित्रीषु
 
एक
द्वि
बहु
प्रथमा
रेचयित्री
रेचयित्र्यौ
रेचयित्र्यः
सम्बोधन
रेचयित्रि
रेचयित्र्यौ
रेचयित्र्यः
द्वितीया
रेचयित्रीम्
रेचयित्र्यौ
रेचयित्रीः
तृतीया
रेचयित्र्या
रेचयित्रीभ्याम्
रेचयित्रीभिः
चतुर्थी
रेचयित्र्यै
रेचयित्रीभ्याम्
रेचयित्रीभ्यः
पञ्चमी
रेचयित्र्याः
रेचयित्रीभ्याम्
रेचयित्रीभ्यः
षष्ठी
रेचयित्र्याः
रेचयित्र्योः
रेचयित्रीणाम्
सप्तमी
रेचयित्र्याम्
रेचयित्र्योः
रेचयित्रीषु


अन्याः