रेचन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेचन्ती
रेचन्त्यौ
रेचन्त्यः
सम्बोधन
रेचन्ति
रेचन्त्यौ
रेचन्त्यः
द्वितीया
रेचन्तीम्
रेचन्त्यौ
रेचन्तीः
तृतीया
रेचन्त्या
रेचन्तीभ्याम्
रेचन्तीभिः
चतुर्थी
रेचन्त्यै
रेचन्तीभ्याम्
रेचन्तीभ्यः
पञ्चमी
रेचन्त्याः
रेचन्तीभ्याम्
रेचन्तीभ्यः
षष्ठी
रेचन्त्याः
रेचन्त्योः
रेचन्तीनाम्
सप्तमी
रेचन्त्याम्
रेचन्त्योः
रेचन्तीषु
 
एक
द्वि
बहु
प्रथमा
रेचन्ती
रेचन्त्यौ
रेचन्त्यः
सम्बोधन
रेचन्ति
रेचन्त्यौ
रेचन्त्यः
द्वितीया
रेचन्तीम्
रेचन्त्यौ
रेचन्तीः
तृतीया
रेचन्त्या
रेचन्तीभ्याम्
रेचन्तीभिः
चतुर्थी
रेचन्त्यै
रेचन्तीभ्याम्
रेचन्तीभ्यः
पञ्चमी
रेचन्त्याः
रेचन्तीभ्याम्
रेचन्तीभ्यः
षष्ठी
रेचन्त्याः
रेचन्त्योः
रेचन्तीनाम्
सप्तमी
रेचन्त्याम्
रेचन्त्योः
रेचन्तीषु