रेखत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेखत् / रेखद्
रेखन्ती
रेखन्ति
सम्बोधन
रेखत् / रेखद्
रेखन्ती
रेखन्ति
द्वितीया
रेखत् / रेखद्
रेखन्ती
रेखन्ति
तृतीया
रेखता
रेखद्भ्याम्
रेखद्भिः
चतुर्थी
रेखते
रेखद्भ्याम्
रेखद्भ्यः
पञ्चमी
रेखतः
रेखद्भ्याम्
रेखद्भ्यः
षष्ठी
रेखतः
रेखतोः
रेखताम्
सप्तमी
रेखति
रेखतोः
रेखत्सु
 
एक
द्वि
बहु
प्रथमा
रेखत् / रेखद्
रेखन्ती
रेखन्ति
सम्बोधन
रेखत् / रेखद्
रेखन्ती
रेखन्ति
द्वितीया
रेखत् / रेखद्
रेखन्ती
रेखन्ति
तृतीया
रेखता
रेखद्भ्याम्
रेखद्भिः
चतुर्थी
रेखते
रेखद्भ्याम्
रेखद्भ्यः
पञ्चमी
रेखतः
रेखद्भ्याम्
रेखद्भ्यः
षष्ठी
रेखतः
रेखतोः
रेखताम्
सप्तमी
रेखति
रेखतोः
रेखत्सु


अन्याः