रेखणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेखणीयम्
रेखणीये
रेखणीयानि
सम्बोधन
रेखणीय
रेखणीये
रेखणीयानि
द्वितीया
रेखणीयम्
रेखणीये
रेखणीयानि
तृतीया
रेखणीयेन
रेखणीयाभ्याम्
रेखणीयैः
चतुर्थी
रेखणीयाय
रेखणीयाभ्याम्
रेखणीयेभ्यः
पञ्चमी
रेखणीयात् / रेखणीयाद्
रेखणीयाभ्याम्
रेखणीयेभ्यः
षष्ठी
रेखणीयस्य
रेखणीययोः
रेखणीयानाम्
सप्तमी
रेखणीये
रेखणीययोः
रेखणीयेषु
 
एक
द्वि
बहु
प्रथमा
रेखणीयम्
रेखणीये
रेखणीयानि
सम्बोधन
रेखणीय
रेखणीये
रेखणीयानि
द्वितीया
रेखणीयम्
रेखणीये
रेखणीयानि
तृतीया
रेखणीयेन
रेखणीयाभ्याम्
रेखणीयैः
चतुर्थी
रेखणीयाय
रेखणीयाभ्याम्
रेखणीयेभ्यः
पञ्चमी
रेखणीयात् / रेखणीयाद्
रेखणीयाभ्याम्
रेखणीयेभ्यः
षष्ठी
रेखणीयस्य
रेखणीययोः
रेखणीयानाम्
सप्तमी
रेखणीये
रेखणीययोः
रेखणीयेषु


अन्याः