रेक्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेक्त्री
रेक्त्र्यौ
रेक्त्र्यः
सम्बोधन
रेक्त्रि
रेक्त्र्यौ
रेक्त्र्यः
द्वितीया
रेक्त्रीम्
रेक्त्र्यौ
रेक्त्रीः
तृतीया
रेक्त्र्या
रेक्त्रीभ्याम्
रेक्त्रीभिः
चतुर्थी
रेक्त्र्यै
रेक्त्रीभ्याम्
रेक्त्रीभ्यः
पञ्चमी
रेक्त्र्याः
रेक्त्रीभ्याम्
रेक्त्रीभ्यः
षष्ठी
रेक्त्र्याः
रेक्त्र्योः
रेक्त्रीणाम्
सप्तमी
रेक्त्र्याम्
रेक्त्र्योः
रेक्त्रीषु
 
एक
द्वि
बहु
प्रथमा
रेक्त्री
रेक्त्र्यौ
रेक्त्र्यः
सम्बोधन
रेक्त्रि
रेक्त्र्यौ
रेक्त्र्यः
द्वितीया
रेक्त्रीम्
रेक्त्र्यौ
रेक्त्रीः
तृतीया
रेक्त्र्या
रेक्त्रीभ्याम्
रेक्त्रीभिः
चतुर्थी
रेक्त्र्यै
रेक्त्रीभ्याम्
रेक्त्रीभ्यः
पञ्चमी
रेक्त्र्याः
रेक्त्रीभ्याम्
रेक्त्रीभ्यः
षष्ठी
रेक्त्र्याः
रेक्त्र्योः
रेक्त्रीणाम्
सप्तमी
रेक्त्र्याम्
रेक्त्र्योः
रेक्त्रीषु


अन्याः