रेकित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेकित्री
रेकित्र्यौ
रेकित्र्यः
सम्बोधन
रेकित्रि
रेकित्र्यौ
रेकित्र्यः
द्वितीया
रेकित्रीम्
रेकित्र्यौ
रेकित्रीः
तृतीया
रेकित्र्या
रेकित्रीभ्याम्
रेकित्रीभिः
चतुर्थी
रेकित्र्यै
रेकित्रीभ्याम्
रेकित्रीभ्यः
पञ्चमी
रेकित्र्याः
रेकित्रीभ्याम्
रेकित्रीभ्यः
षष्ठी
रेकित्र्याः
रेकित्र्योः
रेकित्रीणाम्
सप्तमी
रेकित्र्याम्
रेकित्र्योः
रेकित्रीषु
 
एक
द्वि
बहु
प्रथमा
रेकित्री
रेकित्र्यौ
रेकित्र्यः
सम्बोधन
रेकित्रि
रेकित्र्यौ
रेकित्र्यः
द्वितीया
रेकित्रीम्
रेकित्र्यौ
रेकित्रीः
तृतीया
रेकित्र्या
रेकित्रीभ्याम्
रेकित्रीभिः
चतुर्थी
रेकित्र्यै
रेकित्रीभ्याम्
रेकित्रीभ्यः
पञ्चमी
रेकित्र्याः
रेकित्रीभ्याम्
रेकित्रीभ्यः
षष्ठी
रेकित्र्याः
रेकित्र्योः
रेकित्रीणाम्
सप्तमी
रेकित्र्याम्
रेकित्र्योः
रेकित्रीषु


अन्याः