रूप धातुरूपाणि - रूप रूपक्रियायाम् - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रूप्यते
रूप्येते
रूप्यन्ते
मध्यम
रूप्यसे
रूप्येथे
रूप्यध्वे
उत्तम
रूप्ये
रूप्यावहे
रूप्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूवे / रूपयांबभूवे / रूपयामाहे
रूपयाञ्चक्राते / रूपयांचक्राते / रूपयाम्बभूवाते / रूपयांबभूवाते / रूपयामासाते
रूपयाञ्चक्रिरे / रूपयांचक्रिरे / रूपयाम्बभूविरे / रूपयांबभूविरे / रूपयामासिरे
मध्यम
रूपयाञ्चकृषे / रूपयांचकृषे / रूपयाम्बभूविषे / रूपयांबभूविषे / रूपयामासिषे
रूपयाञ्चक्राथे / रूपयांचक्राथे / रूपयाम्बभूवाथे / रूपयांबभूवाथे / रूपयामासाथे
रूपयाञ्चकृढ्वे / रूपयांचकृढ्वे / रूपयाम्बभूविध्वे / रूपयांबभूविध्वे / रूपयाम्बभूविढ्वे / रूपयांबभूविढ्वे / रूपयामासिध्वे
उत्तम
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूवे / रूपयांबभूवे / रूपयामाहे
रूपयाञ्चकृवहे / रूपयांचकृवहे / रूपयाम्बभूविवहे / रूपयांबभूविवहे / रूपयामासिवहे
रूपयाञ्चकृमहे / रूपयांचकृमहे / रूपयाम्बभूविमहे / रूपयांबभूविमहे / रूपयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रूपिता / रूपयिता
रूपितारौ / रूपयितारौ
रूपितारः / रूपयितारः
मध्यम
रूपितासे / रूपयितासे
रूपितासाथे / रूपयितासाथे
रूपिताध्वे / रूपयिताध्वे
उत्तम
रूपिताहे / रूपयिताहे
रूपितास्वहे / रूपयितास्वहे
रूपितास्महे / रूपयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रूपिष्यते / रूपयिष्यते
रूपिष्येते / रूपयिष्येते
रूपिष्यन्ते / रूपयिष्यन्ते
मध्यम
रूपिष्यसे / रूपयिष्यसे
रूपिष्येथे / रूपयिष्येथे
रूपिष्यध्वे / रूपयिष्यध्वे
उत्तम
रूपिष्ये / रूपयिष्ये
रूपिष्यावहे / रूपयिष्यावहे
रूपिष्यामहे / रूपयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रूप्यताम्
रूप्येताम्
रूप्यन्ताम्
मध्यम
रूप्यस्व
रूप्येथाम्
रूप्यध्वम्
उत्तम
रूप्यै
रूप्यावहै
रूप्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरूप्यत
अरूप्येताम्
अरूप्यन्त
मध्यम
अरूप्यथाः
अरूप्येथाम्
अरूप्यध्वम्
उत्तम
अरूप्ये
अरूप्यावहि
अरूप्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रूप्येत
रूप्येयाताम्
रूप्येरन्
मध्यम
रूप्येथाः
रूप्येयाथाम्
रूप्येध्वम्
उत्तम
रूप्येय
रूप्येवहि
रूप्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रूपिषीष्ट / रूपयिषीष्ट
रूपिषीयास्ताम् / रूपयिषीयास्ताम्
रूपिषीरन् / रूपयिषीरन्
मध्यम
रूपिषीष्ठाः / रूपयिषीष्ठाः
रूपिषीयास्थाम् / रूपयिषीयास्थाम्
रूपिषीध्वम् / रूपयिषीढ्वम् / रूपयिषीध्वम्
उत्तम
रूपिषीय / रूपयिषीय
रूपिषीवहि / रूपयिषीवहि
रूपिषीमहि / रूपयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरूपि
अरूपिषाताम् / अरूपयिषाताम्
अरूपिषत / अरूपयिषत
मध्यम
अरूपिष्ठाः / अरूपयिष्ठाः
अरूपिषाथाम् / अरूपयिषाथाम्
अरूपिढ्वम् / अरूपयिढ्वम् / अरूपयिध्वम्
उत्तम
अरूपिषि / अरूपयिषि
अरूपिष्वहि / अरूपयिष्वहि
अरूपिष्महि / अरूपयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरूपिष्यत / अरूपयिष्यत
अरूपिष्येताम् / अरूपयिष्येताम्
अरूपिष्यन्त / अरूपयिष्यन्त
मध्यम
अरूपिष्यथाः / अरूपयिष्यथाः
अरूपिष्येथाम् / अरूपयिष्येथाम्
अरूपिष्यध्वम् / अरूपयिष्यध्वम्
उत्तम
अरूपिष्ये / अरूपयिष्ये
अरूपिष्यावहि / अरूपयिष्यावहि
अरूपिष्यामहि / अरूपयिष्यामहि