रूपयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रूपयित्री
रूपयित्र्यौ
रूपयित्र्यः
सम्बोधन
रूपयित्रि
रूपयित्र्यौ
रूपयित्र्यः
द्वितीया
रूपयित्रीम्
रूपयित्र्यौ
रूपयित्रीः
तृतीया
रूपयित्र्या
रूपयित्रीभ्याम्
रूपयित्रीभिः
चतुर्थी
रूपयित्र्यै
रूपयित्रीभ्याम्
रूपयित्रीभ्यः
पञ्चमी
रूपयित्र्याः
रूपयित्रीभ्याम्
रूपयित्रीभ्यः
षष्ठी
रूपयित्र्याः
रूपयित्र्योः
रूपयित्रीणाम्
सप्तमी
रूपयित्र्याम्
रूपयित्र्योः
रूपयित्रीषु
 
एक
द्वि
बहु
प्रथमा
रूपयित्री
रूपयित्र्यौ
रूपयित्र्यः
सम्बोधन
रूपयित्रि
रूपयित्र्यौ
रूपयित्र्यः
द्वितीया
रूपयित्रीम्
रूपयित्र्यौ
रूपयित्रीः
तृतीया
रूपयित्र्या
रूपयित्रीभ्याम्
रूपयित्रीभिः
चतुर्थी
रूपयित्र्यै
रूपयित्रीभ्याम्
रूपयित्रीभ्यः
पञ्चमी
रूपयित्र्याः
रूपयित्रीभ्याम्
रूपयित्रीभ्यः
षष्ठी
रूपयित्र्याः
रूपयित्र्योः
रूपयित्रीणाम्
सप्तमी
रूपयित्र्याम्
रूपयित्र्योः
रूपयित्रीषु


अन्याः