रूपयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रूपयितव्या
रूपयितव्ये
रूपयितव्याः
सम्बोधन
रूपयितव्ये
रूपयितव्ये
रूपयितव्याः
द्वितीया
रूपयितव्याम्
रूपयितव्ये
रूपयितव्याः
तृतीया
रूपयितव्यया
रूपयितव्याभ्याम्
रूपयितव्याभिः
चतुर्थी
रूपयितव्यायै
रूपयितव्याभ्याम्
रूपयितव्याभ्यः
पञ्चमी
रूपयितव्यायाः
रूपयितव्याभ्याम्
रूपयितव्याभ्यः
षष्ठी
रूपयितव्यायाः
रूपयितव्ययोः
रूपयितव्यानाम्
सप्तमी
रूपयितव्यायाम्
रूपयितव्ययोः
रूपयितव्यासु
 
एक
द्वि
बहु
प्रथमा
रूपयितव्या
रूपयितव्ये
रूपयितव्याः
सम्बोधन
रूपयितव्ये
रूपयितव्ये
रूपयितव्याः
द्वितीया
रूपयितव्याम्
रूपयितव्ये
रूपयितव्याः
तृतीया
रूपयितव्यया
रूपयितव्याभ्याम्
रूपयितव्याभिः
चतुर्थी
रूपयितव्यायै
रूपयितव्याभ्याम्
रूपयितव्याभ्यः
पञ्चमी
रूपयितव्यायाः
रूपयितव्याभ्याम्
रूपयितव्याभ्यः
षष्ठी
रूपयितव्यायाः
रूपयितव्ययोः
रूपयितव्यानाम्
सप्तमी
रूपयितव्यायाम्
रूपयितव्ययोः
रूपयितव्यासु


अन्याः