रूक्षन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रूक्षन्ती
रूक्षन्त्यौ
रूक्षन्त्यः
सम्बोधन
रूक्षन्ति
रूक्षन्त्यौ
रूक्षन्त्यः
द्वितीया
रूक्षन्तीम्
रूक्षन्त्यौ
रूक्षन्तीः
तृतीया
रूक्षन्त्या
रूक्षन्तीभ्याम्
रूक्षन्तीभिः
चतुर्थी
रूक्षन्त्यै
रूक्षन्तीभ्याम्
रूक्षन्तीभ्यः
पञ्चमी
रूक्षन्त्याः
रूक्षन्तीभ्याम्
रूक्षन्तीभ्यः
षष्ठी
रूक्षन्त्याः
रूक्षन्त्योः
रूक्षन्तीनाम्
सप्तमी
रूक्षन्त्याम्
रूक्षन्त्योः
रूक्षन्तीषु
 
एक
द्वि
बहु
प्रथमा
रूक्षन्ती
रूक्षन्त्यौ
रूक्षन्त्यः
सम्बोधन
रूक्षन्ति
रूक्षन्त्यौ
रूक्षन्त्यः
द्वितीया
रूक्षन्तीम्
रूक्षन्त्यौ
रूक्षन्तीः
तृतीया
रूक्षन्त्या
रूक्षन्तीभ्याम्
रूक्षन्तीभिः
चतुर्थी
रूक्षन्त्यै
रूक्षन्तीभ्याम्
रूक्षन्तीभ्यः
पञ्चमी
रूक्षन्त्याः
रूक्षन्तीभ्याम्
रूक्षन्तीभ्यः
षष्ठी
रूक्षन्त्याः
रूक्षन्त्योः
रूक्षन्तीनाम्
सप्तमी
रूक्षन्त्याम्
रूक्षन्त्योः
रूक्षन्तीषु