रुष् धातुरूपाणि - रुषँ रोषे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रोष्यते
रोष्येते
रोष्यन्ते
मध्यम
रोष्यसे
रोष्येथे
रोष्यध्वे
उत्तम
रोष्ये
रोष्यावहे
रोष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूवे / रोषयांबभूवे / रोषयामाहे
रोषयाञ्चक्राते / रोषयांचक्राते / रोषयाम्बभूवाते / रोषयांबभूवाते / रोषयामासाते
रोषयाञ्चक्रिरे / रोषयांचक्रिरे / रोषयाम्बभूविरे / रोषयांबभूविरे / रोषयामासिरे
मध्यम
रोषयाञ्चकृषे / रोषयांचकृषे / रोषयाम्बभूविषे / रोषयांबभूविषे / रोषयामासिषे
रोषयाञ्चक्राथे / रोषयांचक्राथे / रोषयाम्बभूवाथे / रोषयांबभूवाथे / रोषयामासाथे
रोषयाञ्चकृढ्वे / रोषयांचकृढ्वे / रोषयाम्बभूविध्वे / रोषयांबभूविध्वे / रोषयाम्बभूविढ्वे / रोषयांबभूविढ्वे / रोषयामासिध्वे
उत्तम
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूवे / रोषयांबभूवे / रोषयामाहे
रोषयाञ्चकृवहे / रोषयांचकृवहे / रोषयाम्बभूविवहे / रोषयांबभूविवहे / रोषयामासिवहे
रोषयाञ्चकृमहे / रोषयांचकृमहे / रोषयाम्बभूविमहे / रोषयांबभूविमहे / रोषयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रोषिता / रोषयिता
रोषितारौ / रोषयितारौ
रोषितारः / रोषयितारः
मध्यम
रोषितासे / रोषयितासे
रोषितासाथे / रोषयितासाथे
रोषिताध्वे / रोषयिताध्वे
उत्तम
रोषिताहे / रोषयिताहे
रोषितास्वहे / रोषयितास्वहे
रोषितास्महे / रोषयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रोषिष्यते / रोषयिष्यते
रोषिष्येते / रोषयिष्येते
रोषिष्यन्ते / रोषयिष्यन्ते
मध्यम
रोषिष्यसे / रोषयिष्यसे
रोषिष्येथे / रोषयिष्येथे
रोषिष्यध्वे / रोषयिष्यध्वे
उत्तम
रोषिष्ये / रोषयिष्ये
रोषिष्यावहे / रोषयिष्यावहे
रोषिष्यामहे / रोषयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रोष्यताम्
रोष्येताम्
रोष्यन्ताम्
मध्यम
रोष्यस्व
रोष्येथाम्
रोष्यध्वम्
उत्तम
रोष्यै
रोष्यावहै
रोष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरोष्यत
अरोष्येताम्
अरोष्यन्त
मध्यम
अरोष्यथाः
अरोष्येथाम्
अरोष्यध्वम्
उत्तम
अरोष्ये
अरोष्यावहि
अरोष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रोष्येत
रोष्येयाताम्
रोष्येरन्
मध्यम
रोष्येथाः
रोष्येयाथाम्
रोष्येध्वम्
उत्तम
रोष्येय
रोष्येवहि
रोष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रोषिषीष्ट / रोषयिषीष्ट
रोषिषीयास्ताम् / रोषयिषीयास्ताम्
रोषिषीरन् / रोषयिषीरन्
मध्यम
रोषिषीष्ठाः / रोषयिषीष्ठाः
रोषिषीयास्थाम् / रोषयिषीयास्थाम्
रोषिषीध्वम् / रोषयिषीढ्वम् / रोषयिषीध्वम्
उत्तम
रोषिषीय / रोषयिषीय
रोषिषीवहि / रोषयिषीवहि
रोषिषीमहि / रोषयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरोषि
अरोषिषाताम् / अरोषयिषाताम्
अरोषिषत / अरोषयिषत
मध्यम
अरोषिष्ठाः / अरोषयिष्ठाः
अरोषिषाथाम् / अरोषयिषाथाम्
अरोषिढ्वम् / अरोषयिढ्वम् / अरोषयिध्वम्
उत्तम
अरोषिषि / अरोषयिषि
अरोषिष्वहि / अरोषयिष्वहि
अरोषिष्महि / अरोषयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरोषिष्यत / अरोषयिष्यत
अरोषिष्येताम् / अरोषयिष्येताम्
अरोषिष्यन्त / अरोषयिष्यन्त
मध्यम
अरोषिष्यथाः / अरोषयिष्यथाः
अरोषिष्येथाम् / अरोषयिष्येथाम्
अरोषिष्यध्वम् / अरोषयिष्यध्वम्
उत्तम
अरोषिष्ये / अरोषयिष्ये
अरोषिष्यावहि / अरोषयिष्यावहि
अरोषिष्यामहि / अरोषयिष्यामहि