रुष्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुष्यन्ती
रुष्यन्त्यौ
रुष्यन्त्यः
सम्बोधन
रुष्यन्ति
रुष्यन्त्यौ
रुष्यन्त्यः
द्वितीया
रुष्यन्तीम्
रुष्यन्त्यौ
रुष्यन्तीः
तृतीया
रुष्यन्त्या
रुष्यन्तीभ्याम्
रुष्यन्तीभिः
चतुर्थी
रुष्यन्त्यै
रुष्यन्तीभ्याम्
रुष्यन्तीभ्यः
पञ्चमी
रुष्यन्त्याः
रुष्यन्तीभ्याम्
रुष्यन्तीभ्यः
षष्ठी
रुष्यन्त्याः
रुष्यन्त्योः
रुष्यन्तीनाम्
सप्तमी
रुष्यन्त्याम्
रुष्यन्त्योः
रुष्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
रुष्यन्ती
रुष्यन्त्यौ
रुष्यन्त्यः
सम्बोधन
रुष्यन्ति
रुष्यन्त्यौ
रुष्यन्त्यः
द्वितीया
रुष्यन्तीम्
रुष्यन्त्यौ
रुष्यन्तीः
तृतीया
रुष्यन्त्या
रुष्यन्तीभ्याम्
रुष्यन्तीभिः
चतुर्थी
रुष्यन्त्यै
रुष्यन्तीभ्याम्
रुष्यन्तीभ्यः
पञ्चमी
रुष्यन्त्याः
रुष्यन्तीभ्याम्
रुष्यन्तीभ्यः
षष्ठी
रुष्यन्त्याः
रुष्यन्त्योः
रुष्यन्तीनाम्
सप्तमी
रुष्यन्त्याम्
रुष्यन्त्योः
रुष्यन्तीषु